Nojoto: Largest Storytelling Platform

New द्वादश ज्योतिर्लिङ्गानि Quotes, Status, Photo, Video

Find the Latest Status about द्वादश ज्योतिर्लिङ्गानि from top creators only on Nojoto App. Also find trending photos & videos about, द्वादश ज्योतिर्लिङ्गानि.

    PopularLatestVideo

Rahul Singh Bhardwaj

द्वादश ज्योतिर्लिङ्ग स्त्रोतम्

read more
mute video

Ganesh joshi

श्री द्वादश ज्योतिर्लिंग स्तोत्र शिव उपासना 🙏 #shridwadashjyotirlingstotram #nojoto2021 #shivbhakti #shivmantra #mahadev #Bholenath #Shlok #जानकारी

read more
mute video

Devanand Jadhav

अत्यंत पवित्र व शुभ मानल्या जाणाऱ्या द्वादश ज्योतिर्लिंगाची महती सांगणारा हा श्लोक. श्रावण मास हा शिवपूजनासाठी अत्यंत शुभ मानला जातो. #मराठीपौराणिक

read more
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।   
 उज्जयिन्यां महाकालम्ॐकारममलेश्वरम्॥ 
 परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम्। 
 सेतुबंधे तु रामेशं नागेशं दारुकावने॥ 
 वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे। 
 हिमालये तु केदारम् घुश्मेशं च शिवालये॥ 
 एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।  
 सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥

©Devanand Jadhav अत्यंत पवित्र व शुभ मानल्या जाणाऱ्या द्वादश ज्योतिर्लिंगाची महती सांगणारा हा श्लोक. श्रावण मास हा शिवपूजनासाठी अत्यंत शुभ मानला जातो.

Shravan Goud

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रा

read more
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:🙏 सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रा

Shravan Goud

आभार,: गुगल कालहस्तेश्वर तिरुपति 🙏🙏 सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ परल्यां वैद्यनाथं च ड

read more
ॐ नमः शिवाय 🙏🙏 आभार,: गुगल कालहस्तेश्वर तिरुपति 🙏🙏
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च ड

Er.Shivampandit

#जय_हनुमान अतुलितबलधामं हेमशैलाभदेहम्। दनुजवनकृषानुम् ज्ञानिनांग्रगणयम्। सकलगुणनिधानं वानराणामधीशम्। रघुपतिप्रियभक्तं वातजातं नमामि॥ मनोजवं #Society #प्रेम #nojotohindi #बनारस #nojotoapp #nojotonews

read more
mute video

simran Swarna

#hearts सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌। उज्जयिन्यां महाकालमोंकारं ममलेश्वरम्‌ ॥1॥ परल्यां वैजनाथं च डाकियन्यां भीमशंकरम्‌। से #Love #महादेव

read more
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌।
उज्जयिन्यां महाकालमोंकारं ममलेश्वरम्‌ ॥1॥
परल्यां वैजनाथं च डाकियन्यां भीमशंकरम्‌।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥2॥
वारणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे।
हिमालये तु केदारं ध्रुष्णेशं च शिवालये ॥3॥
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरेण विनश्यति ॥4॥
॥ इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम्‌ ॥
#महादेव🚩 #hearts सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌।
उज्जयिन्यां महाकालमोंकारं ममलेश्वरम्‌ ॥1॥
परल्यां वैजनाथं च डाकियन्यां भीमशंकरम्‌।
से

KP EDUCATION HD

साथ ही सावन में द्वादश ज्योतिर्लिंग के दर्शन करने का भी विशेष महत्व है। क्योंकि शास्त्रों के अनुसार भगवान शिव के ये सभी ज्योतिर्लिंग प्राणिय #News

read more
KP TECHNOLOGY HD video editing apps for 555

©KP STUDY HD साथ ही सावन में द्वादश ज्योतिर्लिंग के दर्शन करने का भी विशेष महत्व है। क्योंकि शास्त्रों के अनुसार भगवान शिव के ये सभी ज्योतिर्लिंग प्राणिय

Gopal Csc

*ॐ श्री महाकालेश्वर महादेव नमो नमः* 🌹🍃🌹🍃🌹🍃🌹🍃🌹 *ॐ महाकाल महाकाय महाकाल जगत्पत्य* *महाकाल महायोग्नि महाकाल नमोस्तुते* 🌹🍃🌹🍃🌹🍃🌹🍃🌹 🔱🌹 *शुभ #विचार

read more
mute video

Agrawal Vinay Vinayak

पिताजी का जन्मदिन माघकृष्ण द्वादश को रहता है परंतु सोसल मीडिया को इसकी जानकारी नही है। आज सरकारी केलेंडर के हिसाब से पिताजी 11 जनवरी को 57 व #happybirthday #familylove #FatherLove #yqvinayvinayak #yqyashuvinayak

read more
...... पिताजी का जन्मदिन माघकृष्ण द्वादश को रहता है
परंतु सोसल मीडिया को इसकी जानकारी नही है। आज सरकारी केलेंडर के हिसाब से पिताजी 11 जनवरी को 57 व
loader
Home
Explore
Events
Notification
Profile