Nojoto: Largest Storytelling Platform

New यस्य Quotes, Status, Photo, Video

Find the Latest Status about यस्य from top creators only on Nojoto App. Also find trending photos & videos about, यस्य.

Related Stories

    PopularLatestVideo

Pnkj Dixit

🚩🕉🚩 सर्वे तस्यादृता: धर्मा यस्यैते त्रय आदृता: । अनादृतास्तु यस्यैते सर्वास्तस्याSफला: क्रिया: ।। जिसने माता, पिता एवं गुरू इन तीनों

read more
🚩🕉🚩
 
सर्वे तस्यादृता: धर्मा यस्यैते त्रय आदृता: ।
अनादृतास्तु यस्यैते सर्वास्तस्याSफला: क्रिया: ।।

     जिसने माता, पिता एवं गुरू इन तीनों की सेवा की 
और इनका आदर - सत्कार किया, 
उसने सही मायने में धर्म किया है 
और इसके लिए वह पुण्य फल का अधिकारी है । 
वहीं , जो इन तीनों का अनादर करता है, 
उसे किसी भी धार्मिक अनुष्ठान का फल नहीं मिलता ।
।।
🚩ॐ वन्दे वेद प्रकाशम् 
🚩कृण्वन्तो विश्वमार्यम् 🚩 
🚩जय श्री राम🚩 🚩🕉🚩
 
सर्वे तस्यादृता: धर्मा यस्यैते त्रय आदृता: ।
अनादृतास्तु यस्यैते सर्वास्तस्याSफला: क्रिया: ।।

     जिसने माता, पिता एवं गुरू इन तीनों

Shravan Goud

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रा

read more
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:🙏 सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रा

pandeysatyam999

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्। स्नेहमूलानि दुःखानि तानि त्यक्तवा वसेत्सुखम्॥ जिसे किसी के प्रति प्रेम होता है उसे उसी से भय भी #nojotophoto

read more
 यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्। स्नेहमूलानि दुःखानि तानि त्यक्तवा वसेत्सुखम्॥ जिसे किसी के प्रति प्रेम होता है उसे उसी से भय भी

Manoj Nigam Mastana

ब्रह्मचारयितुम शीलम यस्या सा ब्रह्मचारिणी। सच्चिदानन्द सुशीला च विश्वरूपा नमोस्तुते।। नवरात्रि में आदिशक्ति माँ दुर्गा का द्वितीय रूप ब्रह #navratri #समाज #जय_माता_दी #navratri2023

read more
ब्रह्मचारयितुम शीलम यस्या सा ब्रह्मचारिणी।
सच्चिदानन्द सुशीला च विश्वरूपा नमोस्तुते।।

नवरात्रि में आदिशक्ति माँ दुर्गा का द्वितीय रूप #ब्रह्मचारिणी की आराधना से तप, त्याग, वैराग्य, सदाचार व संयम में वृद्धि होती है। इस रूप में माँ तपस्विनी स्वरूपा हैं। माँ ब्रह्मचारिणी से सभी भक्तों की मनोकामना पूर्ति की प्रार्थना है।

#जय_माता_दी #navratri2023

©Manoj Nigam Mastana ब्रह्मचारयितुम शीलम यस्या सा ब्रह्मचारिणी।
सच्चिदानन्द सुशीला च विश्वरूपा नमोस्तुते।।

नवरात्रि में आदिशक्ति माँ दुर्गा का द्वितीय रूप #ब्रह

Shravan Goud

आभार,: गुगल कालहस्तेश्वर तिरुपति 🙏🙏 सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ परल्यां वैद्यनाथं च ड

read more
ॐ नमः शिवाय 🙏🙏 आभार,: गुगल कालहस्तेश्वर तिरुपति 🙏🙏
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च ड

Pnkj Dixit

🚩ॐ सुप्रभात 💐🙏🚩 यो यस्य प्रतिभूस्तिष्ठेद्देर्शनायेह मानव: । अदर्शयन् सतं तस्य प्रयच्छेत्स्वधानादृणम् ।। .. जो व्यक्ति दूसरे व्यक्ति को

read more
#OpenPoetry 🚩ॐ सुप्रभात  💐🙏🚩

    यो यस्य प्रतिभूस्तिष्ठेद्देर्शनायेह मानव: ।
अदर्शयन् सतं तस्य प्रयच्छेत्स्वधानादृणम् ।।
..
जो व्यक्ति दूसरे व्यक्ति को 
प्रस्तुत करने का उत्तरदायित्व लेता है ,
 पर उसे प्रस्तुत नहीं कर पाता ,
 उसे उस दूसरे व्यक्ति का ऋण 
स्वंय चुकाना चाहिए । 
।।
🚩ॐ वन्दे वेद प्रकाशम्🚩
🚩जय वैदिक सनातन धर्म संस्कृति🚩 
🚩जय श्री राम🚩 🚩ॐ सुप्रभात  💐🙏🚩

    यो यस्य प्रतिभूस्तिष्ठेद्देर्शनायेह मानव: ।
अदर्शयन् सतं तस्य प्रयच्छेत्स्वधानादृणम् ।।
..
जो व्यक्ति दूसरे व्यक्ति को

वेदों की दिशा

।। ओ३म् ।। यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥ जो 'सर्वज्ञ' है, सर्वविद् है, 'वह' जिसका तप

read more
।।  ओ३म् ।।

यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः।
तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥

जो 'सर्वज्ञ' है, सर्वविद् है, 'वह' जिसका तप ज्ञानमय है, 'उससे' ही यह 'ब्रह्म', यह 'नाम' 'रूप' एवं 'अन्न' उत्पन्न होते हैं।

He who is the Omniscient, the allwise, He whose energy is all made of knowledge, from Him is born this that is Brahman here, this Name and Form and Matter.

( मुण्डकोपनिषद् १.१.९ ) #।।  ओ३म् ।।

यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः।
तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥

जो 'सर्वज्ञ' है, सर्वविद् है, 'वह' जिसका तप

Vishw Shanti Sanatan Seva Trust

*संकीर्तन की महिमा* हरे कृष्ण !! नामसंकीर्तन यस्य सर्वपापप्रणाषनम्। प्रणामो दुःखषमनस्तं नमामि हरि परम्।।

read more
समस्याओं के घाट पर हम Hare Krishna

©Vishw Shanti Sanatan Seva Trust Trust *संकीर्तन की महिमा* 

हरे कृष्ण !!

नामसंकीर्तन यस्य सर्वपापप्रणाषनम्।

प्रणामो दुःखषमनस्तं नमामि हरि परम्।।

Shaarang Deepak

Ram Raksha Stotram (रामरक्षास्तोत्रम्) shlok [31] in sanskrit with its meaning in Hindi || Let's Learn with The Mystic Learner || Shri Ram s

read more
mute video

THE LOVE ARTIST

|| জয় মা কামাখ্যা || || Shri Kamakhya stotra || || कामाख्या स्तोत्र ||❤🙏 जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमो #Assam #Aadyashakti #jaiaadyashakti #joymaa #AmbubachiMela #kamakhyatemple #maakamakhya

read more
mute video
loader
Home
Explore
Events
Notification
Profile