Nojoto: Largest Storytelling Platform

(Shlokas composed by me in Anushtupchand by name

(Shlokas composed by me in Anushtupchand by name  Karkashtkam)
("कारकाष्टकम्"इस विषय पर मेरे द्वारा रचित श्लोक अनुष्टुप्छन्द मे)🙏
('कारकाष्टकम्' इति नाम्ना मयानुष्टुप्छन्दसि सृष्टा: श्लोकाः)
(कवि:-देवप्रिय: आयुष:)✍️✍️
(Poet-DevPriyA Ayush MishrA)✍️✍️
अत्र गुरुशिष्ययोर्मध्ये$नुष्टुप्छन्दसि--- वार्तालाप माध्यमेन कारकविषये सारल्येन प्रवेशाय प्रयासो मया विहितस्तत्र------////////सर्वादावेव शिष्येण प्रश्नः कृतस्ततो गुरुणोत्तरितम्----
तद्यथा---
१--नैव व्यपगतास्सर्वे
           मम दोषास्तथा$पि च।
बुद्धिमान्द्यञ्जजाताच्च 
            कारकज्ञानमृध्नुयात्।।
२---उद्यान्मे यच्चभव्याय
              विद्याज्ञानञ्च दत्रिमम्।
       येनोपायेन सद्येव
              परिश्रान्ता भवेन्मतिः।।
गुरुः३--बोधाबोधसुबोधाय
          शास्त्रामृत रसाय च।
   यत्किमपित्वया पृष्टन्
           तत्सर्वं हि भवाय च।।
 ४--ते विचिकित्सितं सम्यग्
             मयाप्येतद्विवित्सितम्।
     मामतस्तद्विजानीहि
            त्वया दोषः कथङ्कृत:
शिष्यः५--कश्चात्रवर्तते कर्ता
                  क इहा कर्मकारकः।
गुरुः-----करणस्त्वहमेवात्र
               सारल्येन त्वया कृतः।।
६---मतो$हं सम्प्रदानत्वे
         आपादाने$प्यहम्मतः।
     कारणत्वस्य शून्यत्वात्
          सम्बन्धो$प्यविवक्षितः।।
७--त एतेषाञ्च सर्वेषान्
          तत्राधारो हि यो भवेत्।
      सैवाधिकरणत्वेन
           मतो$स्ति विदुषान्नये।।
८--नित्यं हि पाठमात्रेण
         सर्वदा सरलीभवेत्।
     श्रोतव्यं व्यवहर्तव्य
        न्नित्यं हि कारकाष्टकम्।।

©Ayush Mishra #Original#Shlokas#Ayush

#rayofhope
(Shlokas composed by me in Anushtupchand by name  Karkashtkam)
("कारकाष्टकम्"इस विषय पर मेरे द्वारा रचित श्लोक अनुष्टुप्छन्द मे)🙏
('कारकाष्टकम्' इति नाम्ना मयानुष्टुप्छन्दसि सृष्टा: श्लोकाः)
(कवि:-देवप्रिय: आयुष:)✍️✍️
(Poet-DevPriyA Ayush MishrA)✍️✍️
अत्र गुरुशिष्ययोर्मध्ये$नुष्टुप्छन्दसि--- वार्तालाप माध्यमेन कारकविषये सारल्येन प्रवेशाय प्रयासो मया विहितस्तत्र------////////सर्वादावेव शिष्येण प्रश्नः कृतस्ततो गुरुणोत्तरितम्----
तद्यथा---
१--नैव व्यपगतास्सर्वे
           मम दोषास्तथा$पि च।
बुद्धिमान्द्यञ्जजाताच्च 
            कारकज्ञानमृध्नुयात्।।
२---उद्यान्मे यच्चभव्याय
              विद्याज्ञानञ्च दत्रिमम्।
       येनोपायेन सद्येव
              परिश्रान्ता भवेन्मतिः।।
गुरुः३--बोधाबोधसुबोधाय
          शास्त्रामृत रसाय च।
   यत्किमपित्वया पृष्टन्
           तत्सर्वं हि भवाय च।।
 ४--ते विचिकित्सितं सम्यग्
             मयाप्येतद्विवित्सितम्।
     मामतस्तद्विजानीहि
            त्वया दोषः कथङ्कृत:
शिष्यः५--कश्चात्रवर्तते कर्ता
                  क इहा कर्मकारकः।
गुरुः-----करणस्त्वहमेवात्र
               सारल्येन त्वया कृतः।।
६---मतो$हं सम्प्रदानत्वे
         आपादाने$प्यहम्मतः।
     कारणत्वस्य शून्यत्वात्
          सम्बन्धो$प्यविवक्षितः।।
७--त एतेषाञ्च सर्वेषान्
          तत्राधारो हि यो भवेत्।
      सैवाधिकरणत्वेन
           मतो$स्ति विदुषान्नये।।
८--नित्यं हि पाठमात्रेण
         सर्वदा सरलीभवेत्।
     श्रोतव्यं व्यवहर्तव्य
        न्नित्यं हि कारकाष्टकम्।।

©Ayush Mishra #Original#Shlokas#Ayush

#rayofhope
ayushmishra2863

Ayush Mishra

New Creator