Nojoto: Largest Storytelling Platform

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङमयं तप उच्यते ॥



उद्वेग को जन्म न देनेवाले, यथार्थ, प्रिय और

 हितकारक वचन (बोलना), (शास्त्रों का) स्वाध्याय

 और अभ्यास करना, यह वाङमयीन तप है ।
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङमयं तप उच्यते ॥



उद्वेग को जन्म न देनेवाले, यथार्थ, प्रिय और

 हितकारक वचन (बोलना), (शास्त्रों का) स्वाध्याय

 और अभ्यास करना, यह वाङमयीन तप है ।