– वसन्तस्य महिमा पश्य वसन्तः पुनरायाति, शोभनं कियत् भवति। मातुः सरस्वत्याः आगमने, विद्यायाः स्रोतः प्रवर्तते॥ सा अस्मभ्यं ददाति नित्यं, सुखस्य दिव्यम् उपहारम्। ज्ञानदीपं प्रज्वालयन्ती, नमामि ताम् सरस्वतीम्॥ वर्धते उर्वरा भूमेः, यदा वसन्तः आगच्छति। सर्वत्र हरितं दृश्यते, कृषकः मोदं लभते॥ तस्मात् वसन्तः ऋतूनाम्, राजा इति प्रकीर्त्यते। मधुरं जीवनं कुरुते, सर्वत्र शोभते सदा॥ कूजन्ति कोकिलाः सर्वे, आम्रवृक्षेषु सुस्थिताः। सरस्यानि पीतानि पुष्पाणि, विकसन्ते वनान्तरे॥ दृश्यं तद् रमणीयं हि, चित्तं मोदेन पूर्यते। वसन्ते आगते नूनं, जनाः हर्षेण नृत्यति॥ ©Evelyn Seraphina #Likho #Sanskritpoetry #writer #Nojoto #Basant #basantkaaagman