Nojoto: Largest Storytelling Platform

New दुह शब्दस्य अर्थः अस्ति Quotes, Status, Photo, Video

Find the Latest Status about दुह शब्दस्य अर्थः अस्ति from top creators only on Nojoto App. Also find trending photos & videos about, दुह शब्दस्य अर्थः अस्ति.

Stories related to दुह शब्दस्य अर्थः अस्ति

    LatestPopularVideo

Mohan raj

Life Lessons Shiv Bhakti जीवने मम कृते शिवपूजनं सर्वाधिकं महत्त्वपूर्णम् अस्ति।

read more
जिंदगी में सबसे जरूरी है मेरे लिए शिव की आराधना
जीवने मम कृते शिवपूजनं सर्वाधिकं महत्त्वपूर्णम् अस्ति।
Worshiping Shiva is the most important thing for me in life
Dhanyawad Har Har Mahadev

©Mohan raj #Life Lessons Shiv Bhakti जीवने मम कृते शिवपूजनं सर्वाधिकं महत्त्वपूर्णम् अस्ति।

Mohan raj

Life Lessons Motivational शिक्षायाः अर्थः अस्ति यत्, भवन्तः तत् सम्यक् दिशि प्रदातव्या यतः भवन्तः तेषां जनानां साहाय्यं कर्तुं शक्नुवन्ति य

read more
शिक्षा का अर्थ है, आपको इसे सही दिशा में प्रदान करना चाहिए  जहां से आप उन लोगों कि मदद कर सकें जिन्हे एक सही गुरु की जरूरत है
शिक्षायाः अर्थः अस्ति यत्, भवन्तः तत् सम्यक् दिशि प्रदातव्या यतः भवन्तः तेषां जनानां साहाय्यं कर्तुं शक्नुवन्ति येषां समीचीनगुरुस्य आवश्यकता वर्तते।
The meaning of education is, you should provide it in the right direction from where you can help those people who need a right teacher
Dhanyawad
Har Har Mahadev

©Mohan raj #Life Lessons Motivational शिक्षायाः अर्थः अस्ति यत्, भवन्तः तत् सम्यक् दिशि प्रदातव्या यतः भवन्तः तेषां जनानां साहाय्यं कर्तुं शक्नुवन्ति य

Ganesh joshi

#sad_shayari कोअतिभारः समर्थानाम – अर्थः समर्थ जनों के लिए क्या अधिक भार हैं। क्रोधः पापस्य कारणम् – अर्थः क्रोध पाप का कारण होता हैं। sto #story #Motivational

read more

Ganesh joshi

#Smile कोअतिभारः समर्थानाम – अर्थः समर्थ जनों के लिए क्या अधिक भार हैं। #story #status #mahadev #story #Motivational

read more

Mohan raj

Life lessonsShiv Bhakti त्यागस्य अर्थः सर्वं विस्मृत्य केवलं ईश्वरं स्वीकृत्य यतः ईश्वरः अस्माकं अस्ति, जगति अन्यत् सर्वं निरर्थकम् अस्ति।

read more
त्याग का अर्थ है  सब कुछ भूल कर सिर्फ ईश्वर को अपनाना क्यों कि ईश्वर ही अपना है, बाकी सब मतलबी है, जग में
त्यागस्य अर्थः सर्वं विस्मृत्य केवलं ईश्वरं स्वीकृत्य यतः ईश्वरः अस्माकं अस्ति, जगति अन्यत् सर्वं निरर्थकम् अस्ति।
Sacrifice means forgetting everything and accepting only God because only God is ours, rest all are selfish in this world
Dhnyvaad Har Har Mahadev

©Mohan raj #Life lessonsShiv Bhakti त्यागस्य अर्थः सर्वं विस्मृत्य केवलं ईश्वरं स्वीकृत्य यतः ईश्वरः अस्माकं अस्ति, जगति अन्यत् सर्वं निरर्थकम् अस्ति।

Mohan raj

#Life lessons prem प्रेम्णः अर्थः समर्पणम्, यदि समर्पणं नास्ति तर्हि प्रेम्णः नास्ति।

read more
प्रेम का अर्थ है समर्पण अगर समर्पण नहीं तो प्रेम नहीं
प्रेम्णः अर्थः समर्पणम्, यदि समर्पणं नास्ति तर्हि प्रेम्णः नास्ति।
The meaning of love is dedication, if there is no dedication then there is no love
Dhnyvaad Jai Shri Krishna
 Har Har Mahadev

©Mohan raj #Life lessons prem प्रेम्णः अर्थः समर्पणम्, यदि समर्पणं नास्ति तर्हि प्रेम्णः नास्ति।

Mohan raj

#Buddha_purnima सम्पूर्णं सुखं भवतः अन्तः अस्ति #Bhakti

read more
White स्मपूर्ण सुख आप के अंदर है
सम्पूर्णं सुखं भवतः अन्तः अस्ति
all happiness is within you
Dhnyvaad Har Har Mahadev

©Mohan raj #Buddha_purnima सम्पूर्णं सुखं भवतः अन्तः अस्ति

Mohan raj

Life lessons motivational my voice अस्मिन् जगति सर्वेषां ज्ञानस्य अधिकारः अस्ति #Motivational

read more
White इस दुनिया में ज्ञानी होने का अधिकार सभी को है
अस्मिन् जगति सर्वेषां ज्ञानस्य अधिकारः अस्ति
Everyone has the right to be knowledgeable in this world
Dhnyvaad Har Har Mahadev

©Mohan raj #Life lessons motivational my voice अस्मिन् जगति सर्वेषां ज्ञानस्य अधिकारः अस्ति

aaj_ki_peshkash

॥ अंतः अस्ति प्रारंभः ॥ #Hope #Sanskrit #Slok #Life

read more

Mohan raj

Life lessons shiv bhakti न कामः न भयं न शोकः, केवलं शिवपादयोः शान्तिः अस्ति #Bhakti

read more
White ना कोई इच्छा, ना कोई भय, ना कोई दुःख, शिव के चरणों में बस शांति है
न कामः न भयं न शोकः, केवलं शिवपादयोः शान्तिः अस्ति
No desire, no fear, no sorrow,
 there is only peace in the feet of Shiva
Dhnyvaad Har Har Mahadev

©Mohan raj #Life lessons shiv bhakti न कामः न भयं न शोकः, केवलं शिवपादयोः शान्तिः अस्ति
loader
Home
Explore
Events
Notification
Profile