Nojoto: Largest Storytelling Platform

New दोला कुत्र अस्ति meaning in hindi Quotes, Status, Photo, Video

Find the Latest Status about दोला कुत्र अस्ति meaning in hindi from top creators only on Nojoto App. Also find trending photos & videos about, दोला कुत्र अस्ति meaning in hindi.

Related Stories

    LatestPopularVideo

Mohan raj

Life lessonsShiv Bhakti त्यागस्य अर्थः सर्वं विस्मृत्य केवलं ईश्वरं स्वीकृत्य यतः ईश्वरः अस्माकं अस्ति, जगति अन्यत् सर्वं निरर्थकम् अस्ति।

read more
त्याग का अर्थ है  सब कुछ भूल कर सिर्फ ईश्वर को अपनाना क्यों कि ईश्वर ही अपना है, बाकी सब मतलबी है, जग में
त्यागस्य अर्थः सर्वं विस्मृत्य केवलं ईश्वरं स्वीकृत्य यतः ईश्वरः अस्माकं अस्ति, जगति अन्यत् सर्वं निरर्थकम् अस्ति।
Sacrifice means forgetting everything and accepting only God because only God is ours, rest all are selfish in this world
Dhnyvaad Har Har Mahadev

©Mohan raj #Life lessonsShiv Bhakti त्यागस्य अर्थः सर्वं विस्मृत्य केवलं ईश्वरं स्वीकृत्य यतः ईश्वरः अस्माकं अस्ति, जगति अन्यत् सर्वं निरर्थकम् अस्ति।

Mohan raj

#Buddha_purnima सम्पूर्णं सुखं भवतः अन्तः अस्ति #Bhakti

read more
White स्मपूर्ण सुख आप के अंदर है
सम्पूर्णं सुखं भवतः अन्तः अस्ति
all happiness is within you
Dhnyvaad Har Har Mahadev

©Mohan raj #Buddha_purnima सम्पूर्णं सुखं भवतः अन्तः अस्ति

Mohan raj

Life lessons motivational my voice अस्मिन् जगति सर्वेषां ज्ञानस्य अधिकारः अस्ति #Motivational

read more
White इस दुनिया में ज्ञानी होने का अधिकार सभी को है
अस्मिन् जगति सर्वेषां ज्ञानस्य अधिकारः अस्ति
Everyone has the right to be knowledgeable in this world
Dhnyvaad Har Har Mahadev

©Mohan raj #Life lessons motivational my voice अस्मिन् जगति सर्वेषां ज्ञानस्य अधिकारः अस्ति

aaj_ki_peshkash

॥ अंतः अस्ति प्रारंभः ॥ #Hope #Sanskrit #Slok #Life

read more

Ayaan Mirza

Deep meaning... #Life

read more

kishori jha

gradually ka hindi meaning #Videos

read more

Gyani202

motivational quotes in Hindi and motivational quotes in Hindi and #मोटिवेशनल

read more

Mohan raj

Life lessons shiv bhakti न कामः न भयं न शोकः, केवलं शिवपादयोः शान्तिः अस्ति #Bhakti

read more
White ना कोई इच्छा, ना कोई भय, ना कोई दुःख, शिव के चरणों में बस शांति है
न कामः न भयं न शोकः, केवलं शिवपादयोः शान्तिः अस्ति
No desire, no fear, no sorrow,
 there is only peace in the feet of Shiva
Dhnyvaad Har Har Mahadev

©Mohan raj #Life lessons shiv bhakti न कामः न भयं न शोकः, केवलं शिवपादयोः शान्तिः अस्ति

Vidya Viddu

#Holi #Meaning

read more

ARRY ARRZ

वर्तमानः समयः श्रेष्ठः अस्ति !!! #Life

read more
©ARRY ARRZ वर्तमानः समयः श्रेष्ठः अस्ति !!!
loader
Home
Explore
Events
Notification
Profile